Not known Details About bhairav kavach

Wiki Article

यदि गर्भवती महिला भैरव कवच का पाठ करें तो, गर्भ रक्षा होती है

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।

 

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।



ॐ अस्य श्रीबटुकभैरवब्रह्मकवचस्य भैरव ऋषिः ।

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

हंसबीजं पातु read more हृदि सोऽहं रक्षतु पादयोः ॥ १९॥



आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥



 

संहारभैरवः पातु दिश्यैशान्यां महेश्वरः

Report this wiki page